Saved Bookmarks
| 1. |
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-यथा- चषकः चषकौ चषकाः ................. बलीवर्दौ .................. शुनकः .................. .................. .................. .................. मृगाः .................. सौचिकौ .................. मयूरः .................. .................. |
||||||||||||||||||
|
Answer» उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- यथा-
|
|||||||||||||||||||