1.

उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- (क) विद्या राजसु पूज्यते। (ख) वाग्भूषणं भूषणं न। (ग) विद्याधनं सर्वधनेषु प्रधानम्। (घ) विदेशगमने विद्या बन्धुजनः न भवति।। (ङ) सर्वं विहाय विद्याधिकारं कुरु।

Answer» उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

























(क) विद्या राजसु पूज्यते।
(ख) वाग्भूषणं भूषणं न।
(ग) विद्याधनं सर्वधनेषु प्रधानम्।
(घ) विदेशगमने विद्या बन्धुजनः न भवति।।
(ङ) सर्वं विहाय विद्याधिकारं कुरु।


Discussion

No Comment Found

Related InterviewSolutions