InterviewSolution
Saved Bookmarks
| 1. |
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- (क) विद्या राजसु पूज्यते। (ख) वाग्भूषणं भूषणं न। (ग) विद्याधनं सर्वधनेषु प्रधानम्। (घ) विदेशगमने विद्या बन्धुजनः न भवति।। (ङ) सर्वं विहाय विद्याधिकारं कुरु। |
||||||||||
Answer» उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
|
|||||||||||