InterviewSolution
Saved Bookmarks
| 1. |
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं न इति लिखत − यथा सिंह: करिणां कुलं हन्ति। आम् (क) कातरो युद्धे युद्धयते। - (ख) कस्तूरी मृगात् जायते। - (ग) मृगात् सिंह: पलायते - (घ) कंस: जघान कृष्णम्। - (ङ) तक्रं शक्रस्य दुर्लभम्। - (च) जयन्त: कृष्णस्य पुत्र। - |
|||||||||||||||||||||
|
Answer» उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं न इति लिखत −
|
||||||||||||||||||||||