1.

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं न इति लिखत − यथा सिंह: करिणां कुलं हन्ति। आम् (क) कातरो युद्धे युद्धयते। - (ख) कस्तूरी मृगात् जायते। - (ग) मृगात् सिंह: पलायते - (घ) कंस: जघान कृष्णम्। - (ङ) तक्रं शक्रस्य दुर्लभम्। - (च) जयन्त: कृष्णस्य पुत्र। -

Answer»

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं न इति लिखत









































यथा



सिंह: करिणां कुलं हन्ति।



आम्



()



कातरो युद्धे युद्धयते।



-



()



कस्तूरी मृगात् जायते।



-



()



मृगात् सिंह: पलायते



-



()



कंस: जघान कृष्णम्।



-



()



तक्रं शक्रस्य दुर्लभम्।



-



()



जयन्त: कृष्णस्य पुत्र।



-




Discussion

No Comment Found

Related InterviewSolutions