InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं न इति लिखत– यथा – सिंहः करिणां कुलं हन्ति। आम् (क) कातरो युद्धे युद्ध्यते। (ख) कस्तूरी मृगात् जायते। (ग) मृगात् सिंहः पलायते। (घ) कंस: जघान कृष्णम्। (ङ) तक्रं शक्रस्य दुर्लभम्। (च) जयन्तः कृष्णस्य पुत्र:। | 
                            |||||||||||||||||||||||||||||||||||||||
                                   
Answer» उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं न इति लिखत–
  | 
                            ||||||||||||||||||||||||||||||||||||||||