1.

उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं न इति लिखत– यथा – सिंहः करिणां कुलं हन्ति। आम् (क) कातरो युद्धे युद्ध्यते। (ख) कस्तूरी मृगात् जायते। (ग) मृगात् सिंहः पलायते। (घ) कंस: जघान कृष्णम्। (ङ) तक्रं शक्रस्य दुर्लभम्। (च) जयन्तः कृष्णस्य पुत्र:।

Answer» उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं न इति लिखत–






































































यथा – सिंहः करिणां कुलं हन्ति। आम्
(क) कातरो युद्धे युद्ध्यते।
(ख) कस्तूरी मृगात् जायते।
(ग) मृगात् सिंहः पलायते।
(घ) कंस: जघान कृष्णम्।
(ङ) तक्रं शक्रस्य दुर्लभम्।
(च) जयन्तः कृष्णस्य पुत्र:।


Discussion

No Comment Found

Related InterviewSolutions