1.

उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत (क) प्रातः काले ईश्वरं स्मरेत्। (ख) अनृतं ब्रूयात। (ग) मनसा श्रेष्ठजनं सेवेत। (घ) मित्रेण कलहं कृत्वा जनः सुखी भवति। (ङ) श्वः कार्यम् अद्य कुर्वीत।

Answer» उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत
























(क) प्रातः काले ईश्वरं स्मरेत्।
(ख) अनृतं ब्रूयात।
(ग) मनसा श्रेष्ठजनं सेवेत।
(घ) मित्रेण कलहं कृत्वा जनः सुखी भवति।
(ङ) श्वः कार्यम् अद्य कुर्वीत।



Discussion

No Comment Found

Related InterviewSolutions