1.

यदि ` f (x) = (x^(2) -3x +1)/(x-1)," निकालें " f(-2) + f (1/3)`.

Answer» प्रश्न से , `f(x) = (x^(2) -3x +1)/(x -1)`
`:. f(-2) =( (-2)^(2) -3(-2)+1)/(-2-1) = (4+6+1)/(-3)= - 11/3`
और `f(1/3) = ((1/3)^(2) -3. 1/3+1)/(1/3 -1) = (1/9 -1 +1)/(- 2/3) = (1/9)/(-2/3) = 1/9 xx (-3/2) = - 1/6`.
`:. f(-2) + f(1/3) = - 11/3 - 1/6 = (-22-1)/6 = 23/6 = - 3 5/6`.


Discussion

No Comment Found

Related InterviewSolutions