InterviewSolution
Saved Bookmarks
| 1. |
यदि घटनाएँ इस प्रकार है कि `P(A) = (1)/(2), P(B) =(1)/(3)` तथा `P(A uu B) = (2)/(3)` क्या घटनाएँ A तथा B स्वतंत्र है ? |
|
Answer» ज्ञात है, `P(A) = (1)/(2), P(B) = (1)/(3)` तथा `P(A uu B) = (2)/(3)` `therefore` हम जानते है कि `P(A uu B) = P(A) + P(B) - P( P nn B)` `(2)/(3) = (1)/(2)+(1)/(3) - P(A nn B)` `therefore " " P(A nn B) = (1)/(2)+(1)/(3) - (2)/(3)` `= (3+2-4)/(6)` `P(A nn B) = (1)/(6)` अब `" " P(A).P(B) = (1)/(2) xx (1)/(3) = (1)/(6)` अतः `" "n P(A nn B) = P(A).P(B)` इसलिए घटनाएँ A तथा B स्वतंत्र है | |
|