1.

यथायोग्यं श्लोकांशान्‌ मेलयत आहारे व्यवहारे च​

Answer»

धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्।विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्।सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा।सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च।आहारे व्यवहारे च सत्येन तपते रविः।



Discussion

No Comment Found