InterviewSolution
Saved Bookmarks
| 1. |
इकाई मापांक वाले उस सदिश को ज्ञात कीजिए जो , सदिशों ` veca = 3hati + hatj - 4hatk " तथा" vecb = 6hati + 5hatj - 2hatk ` से लम्बवत हो | |
|
Answer» माना सदिश `vecc= vecc_(1) hati + c_(2) hatj + c_(3) hatk ` है तथा मापांक = 3 इकाई , तब `|vecc| = 3 ` ` rArr sqrt(c_(1)^(2) + c_(2)^(2) + c_(3)^(2)) = 3 ` `rArr c_(1)^(2)+ c_(2)^(2) + c_(2)^(2) = 9` …(1) तथा यह भी दिया है की `vecc , veca " तथा" vecb` से लम्बवत है तब `vecc bot veca` ` rArr vecc. veca= 0 ` `rArr (c_(1)hati + c_(2)hatj + c_(3)hatk).(3hati + hatj - 4hatk) = 0 ` ` rArr 3c_(1) + c_(2) - 4c_(3) = 0` ... (2) तथा `vecc bot vecb` `rArr (c_(1)hati + c_(2)hatj + c_(3) hatk). (6hati + 5hatj - 2hatk) = ` `rArr 6c_(1) + 5c_(2) - 2c_(3) = 0 ` ...(3) समी (2) तथा (3) से `(c_(1))/((-2+ 20))= (c_(2))/((-24 + 6)) = (c_(3))/((15-6)) = lambda` `rArr (c_(1))/(18) = (c_(2))/(-18) = (c_(3))/(9) = lambda` `rArr (c_(1))/(2) = (c_(2))/(-2) = (c_(3))/(1) = lambda` `rArr c_(1) = 2lambda, c_(2) = - 2lambda " तथा" c_(2)= lambda ` यह मान समी (1) में रखने पर `4lambda^(2) + 4lambda + lambda^(2) = 9` `rArr lambda^(2) = 1` `rArr lambda = 1` `therefore c_(1) = 2, c_(2) = - 2 "तथा " c_(3) = 1` अतः अभीष्ट सदिश `= (2hati - 2hati + hatk)` . |
|