Explore topic-wise InterviewSolutions in .

This section includes InterviewSolutions, each offering curated multiple-choice questions to sharpen your knowledge and support exam preparation. Choose a topic below to get started.

8301.

Question 5:रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- (क) विद्याविहिनः नरः पशुः अस्ति।(ख) विद्या राजसु पूज्यते।(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।(घ) पिता हिते नियुङ्क्ते?(ङ) विद्याधनं सर्वप्रधान धनमस्ति।(च) विद्या दिक्षु कीर्तिं तोनति।Class 7 NCERT Sanskrit Chapter विद्याधनम्

Answer»

(क) विद्याविहिनः नरः पशुः अस्ति।
उत्तराणि : - विद्याविहीन: क: पशु: अस्ति?

(ख) विद्या राजसु पूज्यते।
उत्तराणि : - का राजसु पूज्यते?

(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।
उत्तराणि : - चन्द्रोज्ज्वला: के पुरुषं न अलङ्कुर्वन्ति?

(घ) पिता हिते नियुङ्क्ते?
उत्तराणि : - क: हिते नियुङ्क्ते?

(ङ) विद्याधनं सर्वप्रधान धनमस्ति।
उत्तराणि : - विद्याधनं कीदृशं धनमस्ति?

(च) विद्या दिक्षु कीर्तिं तोनति।
उत्तराणि : - विद्या कुत्र कीर्तिं तनोति?

HOPE THIS ANSWER WILL HELP YOU…

8302.

Question 4:एकपदेन प्रश्नानाम् उत्तराणि लिखत-(क) कः पशुः?(ख) का भोगकरी?(ग) के पुरुषं न विभूषयन्ति?(घ) का एका पुरुषं समलङ्करोति?(ङ) कानि क्षीयन्ते?Class 7 NCERT Sanskrit Chapter विद्याधनम्

Answer»

HERE IS THE SOLUTION :
(क) कः पशुः?
उत्तराणि : - विद्याः विहीनः जनः

(ख) का भोगकरी?
उत्तराणि : - विद्या भोगकरी।

(ग) के पुरुषं न विभूषयन्ति?
उत्तराणि : - केयूराः पुरुषं न विभूषयन्ति।

(घ) का एका पुरुषं समलङ्करोति?
उत्तराणि : -‌ वाणी एका पुरुषं समलङ्करोति।

(ङ) कानि क्षीयन्ते?
उत्तराणि : - अखिल भूषणानि क्षीयन्ते।
HOPE THIS ANSWER WILL HELP YOU…

8303.

Question 3:श्लोकांशान् योजयत-क खविद्या राजसु पूज्यते न हि धनम् हारा न चन्द्रोज्ज्वलाः।केयूराः न विभूषयन्ति पुरुषम् न भ्रातृभाज्यं न च भारकारि।न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते।सत्कारायतनं कुलस्य महिमा विद्या-विहिनः पशुः।वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना भूषणम्।Class 7 NCERT Sanskrit Chapter विद्याधनम्

Answer»

HERE IS THE SOLUTION :

उत्तराणि : -
            क                  ख
१. विद्या राजसु पूज्यते न हि धनम् ---- विद्या-विहिनः पशुः।
२. केयूराः न विभूषयन्ति पुरुषम् ----‌ हारा न चन्द्रोज्ज्वलाः
३. न चौरहार्यं न च राजहार्यम् --- न भ्रातृभाज्यं न च भारकारि।
४. सत्कारायतनं कुलस्य महिमा    --- रत्नैर्विना भूषणम्।
५. वाण्येका समलङ्करोति पुरुषम् ---- या संस्कृता धार्यते।

HOPE THIS ANSWER WILL HELP YOU…

8304.

Write a speech on women empowerment in islam

Answer» SEARCH in GOOGLE it helps u because anybody r not answering UR question
8305.

Question 2:अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत-पदानि लिङ्गम् विभक्तिः वचनम्नरस्य ............... ............... ...............गुरूणाम् ............... ............... ...............केयूराः ............... ................. ...............कीर्तिम् ............... ............... ...............भूषणानि ............... ............... ...............Class 7 NCERT Sanskrit Chapter विद्याधनम्

Answer»

•संस्कृत में संबोधन को छोड़कर सात विभक्तियां , 3 लिंग एवं तीन वचन होते हैं ।

विभक्तियां -प्रथमा, द्वितीया , तृतीया, चतुर्थी ,पंचमी, षष्ठी, सप्तमी , संबोधनम् ।

•संस्कृत में छह कारक होते हैं - कर्ता, कर्म ,करण, संप्रदान अपादान, अधिकरण।

•कारक को प्रकट करने के लिए शब्द के साथ जो प्रत्यय जोड़ा जाता है उसे विभक्ति कहते हैं।

•संस्कृत में तीन वचन होते हैं - एकवचन >> जिससे एक वस्तु का बोध हो , द्विवचन >>  जिसमें दो वस्तुओं का बोध हो तथा बहुवचन >> जिससे अनेक वस्तुओं का बोध हो।

•लिंग : संस्कृत भाषा में 3 लिंग होते हैं। सामान्यता पुरुष जाति का बोध कराने वाले शब्द पुल्लिंग में , स्त्री जाति का बोध कराने वाले शब्द स्त्रीलिंग में तथा अन्य शब्द नपुसंकलिंग में होते हैं।

•संस्कृत में छह कारक होते हैं - कर्ता, कर्म ,करण, संप्रदान अपादान, अधिकरण।

•कारक को प्रकट करने के लिए शब्द के साथ जो प्रत्यय जोड़ा जाता है उसे विभक्ति कहते हैं।

उत्तराणि : -

पदानि ---- नरस्य
लिङ्गम् ---- पुल्लिङ्गम्
विभक्ति: ---- षष्ठी
वचनम् ----- एकवचनम्‌


पदानि ---- गुरूणाम्‌
लिङ्गम् ---- पुल्लिङ्गम्
विभक्ति: ---- षष्ठी
वचनम् ----- बहुवचनम्‌


पदानि ---- केयूरा:
लिङ्गम् ---- पुल्लिङ्गम्
विभक्ति: ---- प्रथमा
वचनम् ----- बहुवचनम्‌‌


पदानि ---- कीर्तिम्‌
लिङ्गम् ---- स्त्रीलिङ्गम्
विभक्ति: ---- द्वितीया
वचनम् ----- एकवचनम्‌‌


पदानि ---- भूषणानि
लिङ्गम् ---- नपुसंकलिंग
विभक्ति: ---- प्रथमा
वचनम् ----- बहुवचनम्‌‌

HOPE THIS ANSWER WILL HELP YOU…

8306.

Question 1:उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-(क) विद्या राजसु पूज्यते।(ख) वाग्भूषणं भूषणं न।(ग) विद्याधनं सर्वधनेषु प्रधानम्।(घ) विदेशगमने विद्या बन्धुजनः न भवति।।(ङ) सर्वं विहाय विद्याधिकारं कुरु।Class 7 NCERT Sanskrit Chapter विद्याधनम्

Answer» संस्कृत में ‘आम्’ का अर्थ होता है हां और ‘न’ का अर्थ होता है नहीं ।

क) विद्या राजसु पूज्यते।   
उत्तराणि : - आम्

(ख) वाग्भूषणं भूषणं न।   
उत्तराणि : -

(ग) विद्याधनं सर्वधनेषु प्रधानम्।
उत्तराणि : - आम्

(घ) विदेशगमने विद्या बन्धुजनः न भवति।।
उत्तराणि : -

(ङ) सर्वं विहाय विद्याधिकारं कुरु।
उत्तराणि : - आम्

HOPE THIS ANSWER WILL HELP YOU…
8307.

Difference between phrasal verb and propositional verb?

Answer»

Hey
here is UR answer
▶▶▶▶▶▶▶▶▶▶
A phrasal VERB is made up of a verb + adverb. Example: “throw away” OR a verb + adverb + preposition. Example: “put up with”.

ALSO, when using a phrasal verb, the object (noun) can either be between the verb and adverb or after the adverb:

“She took her coat off” - The object (the coat) is between the the verb and adverb.

“She took off her coat” - The object (the coat) is after the adverb.

Important: If the object is a pronoun (him, her, us, them, etc.), it must sit between the verb and adverb. - “She took it off.”, not “She took off it.”

A prepositional verb is made up of a verb + preposition. The verb must sit directly in front of the preposition and the object (noun or pronoun) must sit directly after the preposition.

“”We LOOKED after the children.” not “We looked the children after.”

▶▶▶▶▶▶▶
I hope this will help.
#Prem✴✌✴✌✴

8308.

How we like our parents katturai in tamil?

Answer» HEY!!

This TRANSLATION will be LIKE :-

நம் பெற்றோர்கள் கஷ்டமாக இருக்கிறார்கள்
8309.

Question 7:कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (क) ......................... बालिका मधुरं गायति। (एकम्, एका, एकः)(ख) ......................... कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)(ग) ..................... पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)(घ) धेनवः दुग्धं ............................. । (ददाति, ददति, ददन्ति)(ङ) वयं संस्कृतम् ............................. । (अपठम्, अपठन्, अपठाम)Class 7 NCERT Sanskrit Chapter समवायो हि दुर्जय:

Answer»

•संख्यावाचक शब्द चाहे गणनावाचक हो यह क्रम वाचक वे विशेषण होते हैं। संख्यावाचक शब्दों के रूप सर्वनाम की भांति तीनों लिंगो में होते हैं।

•संख्यावाचक शब्द में केवल चार तक की संख्या वाले शब्दों में लिंग भेद होता है पांच के आगे कोई लिंग भेद नहीं होता।

(क) .............. बालिका मधुरं गायति। (एकम्, एका, एकः)
उत्तराणि : - एका बालिका मधुरं गायति।

(ख) ................. कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)
उत्तराणि : - चत्वारः कृषकाः कृषिकर्माणि कुर्वन्ति।

(ग) ..................... पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)
उत्तराणि : - तानि पत्राणि सुन्दराणि सन्ति।

(घ) धेनवः दुग्धं ............................. । (ददाति, ददति, ददन्ति)
उत्तराणि : - धेनवः दुग्धं ददाति।

(ङ) वयं संस्कृतम् ............................. । (अपठम्, अपठन्, अपठाम)
उत्तराणि : - वयं संस्कृतम् अपठाम।

HOPE THIS ANSWER WILL HELP YOU…

8310.

Question 6:उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत- यथा- अवसत् -- वसति सम्अपठत् ................।अत्रोटयत् ...............।अपतत् ................।अपृच्छत् ................।अवदत् ...............।अनयत् ...............।Class 7 NCERT Sanskrit Chapter समवायो हि दुर्जय:

Answer»

•संस्कृत में काल बताने के लिए 10 लकारों का प्रयोग होता है। 10 लकारों में पांच लकारों का प्रयोग अधिक होता है। लट्, लङ्, ऌट्, लोट् , विधिलिङ्। लट् लकार का प्रयोग वर्तमान काल के लिए होता है (पठति)। लङ् लकार का प्रयोग भूतकाल के लिए होता है(अपठत्)। ऌट् लकार का प्रयोग भविष्य काल के लिए होता है (पठिष्यति) तथा विधिलिङ् लकार का प्रयोग प्रार्थना, आशीर्वाद ,विधि निर्देश आदि में होता है(पठेत्) तथा अंत में चाहिए शब्द हो तो विधिलिङ् लकार का प्रयोग होता है।

उत्तराणि : -
यथा- अवसत्    वसति सम्
अपठत् ------      पठति स्म।
अत्रोटयत्  ------- त्रोटयति स्म।
अपतत् ------------ पतति स्म।
अपृच्छत् -------   पृच्छति स्म।
अवदत्  -------  ‌वदति स्म।
अनयत् -------- नयति स्म।

HOPE THIS ANSWER WILL HELP YOU…

8311.

Question 5:उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-.(क) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्तिप्रथमपुरुषः .................. पतिष्यतः ...............प्रथमपुरुषः ............... ................. मरिष्यन्ति(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथमध्यमपुरुषः .................. धाविष्यथः ...............मध्यमपुरुषः .................. ................. क्रीडिष्यथ(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामःउत्तमपुरुषः .................. हसिष्यावः ...............उत्तमपुरुषः .................. .................. द्रक्ष्यामःClass 7 NCERT Sanskrit Chapter समवायो हि दुर्जय:

Answer»

•संस्कृत भाषा में पुरुष 3 होते हैं -

१. प्रथम पुरुष - जिसके विषय में बात की जाती है वह प्रथम पुरुष कहलाता है संस्कृत भाषा में प्रथम पुरुष के तीनों लिंगो में विभिन्न रूप होते हैं  ।

२. मध्यम पुरुष - जिससे सीधी वार्ता होती है अथवा बात करते समय जो हमारे सामने रहकर हमारी (वक्ता की )बातें सुनता है वह मध्यम पुरुष कहलाता है। ये शब्द तीनो लिंगो में समान होते हैं।

३.उत्तम पुरुष - जिस  शब्द को व्यक्ति या वक्ता स्वयं अपने लिए प्रयोग करता है ,वह उत्तम पुरुष कहलाता है। ये शब्द तीनों लिंगों में समान होते हैं।
•संस्कृत में तीन वचन होते हैं - एकवचन >> जिससे एक वस्तु का बोध हो , द्विवचन >>  जिसमें दो वस्तुओं का बोध हो तथा बहुवचन >> जिससे अनेक वस्तुओं का बोध हो।


उत्तराणि : -
(क)
पुरुषः    एकवचनम्    द्विवचनम्     बहुवचनम्
प्रथमपुरुषः पतिष्यति    पतिष्यतः     पतिष्यन्ति
प्रथमपुरुषः  मरिष्यति मरिष्यतः    मरिष्यन्ति  

(ख)   
पुरुषः    एकवचनम्    द्विवचनम् बहुवचनम्
मध्यमपुरुषः धाविष्यसि धाविष्यथः धाविष्यथ
मध्यमपुरुषः  क्रीडिष्यसि क्रीडिष्यथः    क्रीडिष्यथ  

(ग)   
पुरुषः    एकवचनम्   द्विवचनम्    बहुवचनम्
उत्तमपुरुषः हसिष्यामि  हसिष्यावः हसिष्यामः
उत्तमपुरुषः  द्रक्ष्यामि द्रक्ष्यावः     द्रक्ष्यामः

HOPE THIS ANSWER WILL HELP YOU…

8312.

Question 4:प्रश्नानाम् उत्तराणि एकवाक्येन लिखत- (क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?(ख) चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?(ग) मेघनादः मक्षिकां किम् अवदत्?(घ) चटका काष्ठकूटं किम् अवदत्?Class 7 NCERT Sanskrit Chapter समवायो हि दुर्जय:

Answer»

(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?
उत्तराणि : - चटकाया: विलापं श्रुत्वा काष्ठकूट: तां अपृच्छत्‌ -  "भद्रे किमर्थ विलपसि?"

(ख) चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?
उत्तराणि : -  चटकाया: काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिका अवदत् - "ममापि मित्रं मण्डुक: मेघनाद: अस्ति, शीघ्रं तमुपेत्य यथोचितं करिष्याम:।"


(ग) मेघनादः मक्षिकां किम् अवदत्?
उत्तराणि : -  मेघनाद: मक्षिकां अवदत्‌ -  " मक्षिके प्रथंम त्वं मध्याह्मे तस्य गजस्य कर्णे शब्दं कुरु, येन स: नयने निमील्य स्थास्यति। “


(घ) चटका काष्ठकूटं किम् अवदत्?
उत्तराणि : -  चटका काष्ठकूटं अवदत्‌  - "दुष्टेन एकेन गजेन मम सन्तति: नाशिता। तस्य गजस्य वधेनैव मम दु:खम् अपसरेत्।"

HOPE THIS ANSWER WILL HELP YOU…

8313.

Question 2:रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत- (क) कालेन चटकायाः सन्ततिः जाता।(ख) चटकायाः नीडं भुवि अपतत्।(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।Class 7 NCERT Sanskrit Chapter समवायो हि दुर्जय:

Answer»

HERE IS THE SOLUTION : -

(क) कालेन चटकायाः सन्ततिः जाता।
उत्तराणि : - कालेन कस्या: सन्तति: जाता?

(ख) चटकायाः नीडं भुवि अपतत्।
उत्तराणि : - चटकाया: किम् भुवि अपतत्‌?

(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।
उत्तराणि : - कस्य वधेनैव मम दुःखम्‌ अपसरेत्‌?

(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
उत्तराणि : - काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति?

HOPE THIS ANSWER WILL HELP YOU…

8314.

Question 1:प्रश्नानाम् उत्तराणि एकपदेन लिखत-(क) वृक्षे का प्रतिवसति स्म?(ख) वृक्षस्य अधः कः आगतः?(ग) गजः केन शाखाम् अत्रोटयत्?(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?(ङ) मक्षिकायाः मित्रं कः आसीत्?Class 7 NCERT Sanskrit Chapter समवायो हि दुर्जय:

Answer»

(क) वृक्षे का प्रतिवसति स्म?
उत्तराणि : - वृक्षे चटका प्रतिवसति स्म।

(ख) वृक्षस्य अधः कः आगतः?
उत्तराणि : - वृक्षस्य अधः प्रमत्तः गजः आगतः।

(ग) गजः केन शाखाम् अत्रोटयत्?
उत्तराणि : - गजः शुण्डेन शाखाम् अत्रोटयत्।

(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
उत्तराणि : - काष्ठकूटः चटकां मक्षिकायाः समीपम् अनयत्।

(ङ) मक्षिकायाः मित्रं कः आसीत्?
उत्तराणि : - मक्षिकायाः मित्रं मण्डूकः आसीत्।

HOPE THIS ANSWER WILL HELP YOU…

8315.

How did the manchester goods flood the indian market?

Answer»

During the 18TH and 19th century, MANCHESTER goods were very POPULAR in the INDIAN market it basically included CLOTHING products

8316.

From tamil nadu to karnataka how many watts of current is given to them

Answer» KARNATAKA GETS about 892MW from TAMILNADU....
8317.

Ecosystem diversity essay in tamil language

Answer» HEY MATE.......here is UR answer... Anna PODE pode pode pode pode pode pode pode pode
8318.

Discuss the measures taken by the government to ensure women and child welfare.in tamil

Answer»

I don't STUDY TAMIL. ....

8319.

Dil aaya ---- pe toh pari kya cheez hai meaning

Answer» AAP ..............,.......
8320.

Current number of mini ratna companies in india

Answer»

Hyy dear......

here UR ANSWER is......

there are APPROXIMATELY 60 MINI RATNA companies in India.

hope this helps you

8321.

Bhagavad gita book in tamil with meaning

Answer»

பகவத்கீதை உண்மையுருவில் PUBLISHED by ISKCON (BASED on Achintya Abheda philosophy)



Ramanuja has written a Bhagavad Gita bashya. Translation in Tamil should be AVAILABLE (this is based on Vishistadvaita philosophy). I am not ABLE to Google them, but if you check near Parthasarathy Temple (Thiruvallikkeni - Chennai) or Ranganathaswamy Temple (SRIRANGAM), you should get this. There was a book called Tatparya Chandrikai written by Sri Vedanta Desika, which contains essence of Srimad Bhagavad Gita. Tamil translation of this book should also be available near these temples


8322.

Body ma lal lal dane bona ma kya karan hain

Answer»

What is this why can't UNDERSTAND

8323.

Bhasha ke par gathit pratham rajya ?

Answer»

The ANSWER is ANDHRA PRADESH

8324.

Which Indian King given the technology to Britishers for the making of "agniban"please ans my question (cutegirl13)

Answer» HEY mate!!

I think the ANSWER will be TIPU SULTAN..
8325.

Write a letter to a teacher to give holidays for 5 days in telugu

Answer» HEY I will tell you only body of letter... ok
పూజు్లైన ఉపాద్యాయుడు....
నమస్కారం.
నేను 10వ తరగతి చదువుతున
మా మామయ్య పెళ్ళి కొరకు 5 రోజులు గడువు ఇవమని కోరుతున్నాను. మీరు దయా హృదయం కలిగిన వారని, కోరినంత గడువు ఇసారని మనవి చేసుకుంటాను...
మీ విద్యార్ధి,
XXX


Hope this HELPS you MARK Me as brainliest plz plz plz plz plz.....
8326.

Can any one know marathi so plz ans..my Question

Answer»

ANSWER:

2 is the CORRECT answer

PLEASE MAKE me BRAINLIST answer.

8327.

How languages in world

Answer»

According to ethnologue, there are currently 7102 LANGUAGES spoken AROUND the world

8328.

Question 7:कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-(क) .................... नमः। (हरिं/हरये)(ख) .................... पारितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)(ग) .................... नमः। (अम्बायाः/अम्बायै)(घ) .................... उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्)(ङ) ................ उभयतः पत्रौ स्तः। (पितरम्/पितुः)Class 7 NCERT Sanskrit Chapter विश्वबन्धुत्वम्

Answer»

(क) .................... नमः। (हरिं/हरये)
उत्तराणि : - हरये नम:।

(ख) .................... पारितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)
उत्तराणि : - ग्रामम्‌ परित: कृषिक्षेत्राणि सन्ति।

(ग) .................... नमः। (अम्बायाः/अम्बायै)
उत्तराणि : - अम्बायै नम:।

(घ) .................... उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्)
उत्तराणि : - मञ्चस्य उपरि अभिनेता अभिनयं करोति।

(ङ) ................ उभयतः पत्रौ स्तः। (पितरम्/पितुः)
उत्तराणि : - पितरम्‌ उभयत: पुत्रौ स्त:।


HOPE THIS ANSWER WILL HELP YOU…

8329.

Question 6:कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय).................... उभयतः गोपालिकाः। (कृष्ण)(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम).................... परितः भक्ताः। (मन्दिर)(ग) सूर्याय नमः। (सूर्य)................ नमः। (गुरु)(घ) वृक्षस्य उपरि खगाः। (वृक्ष)................ उपरि सैनिकः। (अश्व)Class 7 NCERT Sanskrit Chapter विश्वबन्धुत्वम्

Answer»

HERE IS THE SOLUTION :

(क) विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय)
उत्तराणि :- कृष्णम् उभयत: गोपालिका:। (कृष्ण)

(ख) ग्रामं परित: गोचारणभूमि:। (ग्राम)
उत्तराणि :-  मन्दिरम् परित: भक्ता:। (मन्दिर)

(ग) सूर्याय नम:। (सूर्य)
उत्तराणि :-  गुरवे नम:। (गुरु)

(घ) वृक्षस्य उपरि खगा:। (वृक्ष)
उत्तराणि :-  अश्वस्य उपरि सैनिक:। (अश्व)

HOPE THIS ANSWER WILL HELP YOU…

8330.

Question 5:अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत-पदानि लिङ्गम् विभक्तिः वचनम्बन्धुः.................. .................. ..................देशान् .................. .................... ................घृणायाः ................................... ...............कुटुम्बकम् .................. .................. ..................रक्षायाम् .................. .................. ..................ज्ञानविज्ञानयोः .................. .................. ..................Class 7 NCERT Sanskrit Chapter विश्वबन्धुत्वम्

Answer»

•संस्कृत में संबोधन को छोड़कर सात विभक्तियां , 3 लिंग एवं तीन वचन होते हैं ।

विभक्तियां -प्रथमा, द्वितीया , तृतीया, चतुर्थी ,पंचमी, षष्ठी, सप्तमी , संबोधनम् ।

•संस्कृत में छह कारक होते हैं - कर्ता, कर्म ,करण, संप्रदान अपादान, अधिकरण।

•कारक को प्रकट करने के लिए शब्द के साथ जो प्रत्यय जोड़ा जाता है उसे विभक्ति कहते हैं।

•संस्कृत में तीन वचन होते हैं - एकवचन >> जिससे एक वस्तु का बोध हो , द्विवचन >>  जिसमें दो वस्तुओं का बोध हो तथा बहुवचन >> जिससे अनेक वस्तुओं का बोध हो।

•लिंग : संस्कृत भाषा में 3 लिंग होते हैं। सामान्यता पुरुष जाति का बोध कराने वाले शब्द पुल्लिंग में , स्त्री जाति का बोध कराने वाले शब्द स्त्रीलिंग में तथा अन्य शब्द नपुंसकलिङ्गः में होते हैं।


उत्तराणि - :
पदानि --- बन्धुः
लिङ्गम् ---- पुल्लिंग
विभक्ति: ---- प्रथमा
वचनम् ---- एकवचनम्‌

पदानि --- देशान्
लिङ्गम् ---- पुल्लिंग
विभक्ति: ---- द्वितीया
वचनम् ---- बहुवचनम्

पदानि --- घृणायाः
लिङ्गम् ---- स्त्रीलिंग
विभक्ति: ---- षष्ठी
वचनम् ---- एकवचनम्‌‌

पदानि --- कुटुम्बकम्
लिङ्गम् ---- नपुंसकलिङ्गः
विभक्ति: ---- प्रथमा
वचनम् ---- एकवचनम्‌‌

पदानि --- रक्षायाम्
लिङ्गम् ---- स्त्रीलिंग
विभक्ति: ---- सप्तमी
वचनम् ---- एकवचनम्‌‌

पदानि --- ज्ञानविज्ञानयोः
लिङ्गम् ---- नपुंसकलिङ्गः
विभक्ति: ---- षष्ठी
वचनम् ---- द्विवचन‌म्

HOPE THIS ANSWER WILL HELP YOU…

8331.

Question 4:मञ्जूषातः समानार्थकपदानि चित्वा लिखत-अधुना मित्रतायाः लघुचेतसाम् गृहीत्वा दुःखिनः दानवाः शत्रुतायाः...........................पुरा...........................मानवाः...........................उदारचरितानाम्...........................सुखिनः...........................अपहाय...........................Class 7 NCERT Sanskrit Chapter विश्वबन्धुत्वम्

Answer»

HERE IS THE SOLUTION :

•समानार्थक शब्द : समान अर्थ रखने वाले शब्द समानार्थक शब्द कहलाते हैं।

किसी शब्द विशेष के लिए प्रयोग किए जाने वाले समानार्थक शब्दों को पर्यायवाची भी कहते हैं। पर्यायवाची शब्दों के ज्ञान से हम अपनी बात को प्रभावी ढंग से प्रस्तुत कर पाने में समर्थ होते हैं।


उत्तराणि - :
शत्रुतायाः    ----- मित्रतायाः
पुरा -----         अधुना
मानवाः ---    दानवाः
उदारचरितानाम् --- लघुचेतसाम्
सुखिनः    ------- दुःखिनः
अपहाय ------गृहीत्वा

HOPE THIS ANSWER WILL HELP YOU...

8332.

Question 3:रेखाङ्कितानि पदानि संशोध्य लिखत-(क) छात्राः क्रीडाक्षेत्रे कुन्दुकात् क्रीडन्ति।(ख) ते बालिकाः मधुरं गायन्ति।(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।(घ) त्वं किं नाम?(ङ) गुरुं नमः।Class 7 NCERT Sanskrit Chapter विश्वबन्धुत्वम्

Answer»

HERE IS THE SOLUTION : -

(क) छात्राः क्रीडाक्षेत्रे कुन्दुकात् क्रीडन्ति।
उत्तराणि :- छात्रा: क्रीडाक्षेत्रे कन्दुकेन् क्रीडन्ति।

(ख) ते बालिकाः मधुरं गायन्ति।
उत्तराणि :- ता: बालिका: मधुरं गायन्ति।

(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।
उत्तराणि :- अहं पुस्तकालयात् पुस्तकानि आनयामि।

(घ) त्वं किं नाम?
उत्तराणि :- त्वाम् किं नाम?

(ङ) गुरुं नमः।
उत्तराणि :- गुरवे नम:।

HOPE THIS ANSWER WILL HELP YOU...

8333.

Question 6: समुचितैः पदैः रिक्तस्थानानि पूरयत-विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्प्रथमा भानुः भानू ..................द्वितीया ................ .................... गुरून्तृतीया .................. पशुभ्याम् ...............चुतर्थी साधवे .................. ..................पञ्चमी वटोः .................. ..................षष्ठी .................. विभ्वोः ..................सप्तमी शिशौ .................. ..................सम्बोधन हे विष्णो! .................. ..................Class 7 NCERT Sanskrit Chapter विमानयानं रचयाम

Answer»

•संस्कृत में संबोधन को छोड़कर सात विभक्तियां , 3 लिंग एवं तीन वचन होते हैं ।

विभक्तियां -प्रथमा, द्वितीया , तृतीया, चतुर्थी ,पंचमी, षष्टी, सप्तमी , संबोधन ।

•संस्कृत में छह कारक होते हैं - कर्ता, कर्म ,करण, संप्रदान अपादान, अधिकरण।

•कारक को प्रकट करने के लिए शब्द के साथ जो प्रत्यय जोड़ा जाता है उसे विभक्ति कहते हैं।

•संस्कृत में तीन वचन होते हैं - एकवचन >> जिससे एक वस्तु का बोध हो , द्विवचन >>  जिसमें दो वस्तुओं का बोध हो तथा बहुवचन >> जिससे अनेक वस्तुओं का बोध हो।

•लिंग : संस्कृत भाषा में 3 लिंग होते हैं। सामान्यता पुरुष जाति का बोध कराने वाले शब्द पुल्लिंग में , स्त्री जाति का बोध कराने वाले शब्द स्त्रीलिंग में तथा अन्य शब्द नपुसंकलिंग में होते हैं।

•संस्कृत में छह कारक होते हैं - कर्ता, कर्म ,करण, संप्रदान अपादान, अधिकरण।

•कारक को प्रकट करने के लिए शब्द के साथ जो प्रत्यय जोड़ा जाता है उसे विभक्ति कहते हैं।

उत्तराणि :-
विभक्ति: ---- प्रथमा
एकवचनम् ----भानु:
द्विवचनम् ---- भानू‌
बहुवचनम् ---- भानव:‌‌

विभक्ति: ---- द्वितीया
एकवचनम् ---- गुरुम्
द्विवचनम् ---- गुरू‌
बहुवचनम् ---- गुरून्‌‌‌

विभक्ति: ---- तृतीया
एकवचनम् ---- पशुना
द्विवचनम् ---- पशुभ्याम्‌‌
बहुवचनम् ---- पशुभि:‌

विभक्ति: ---- चतुर्थी
एकवचनम् ---- साधवे
द्विवचनम् ---- साधुभ्याम्‌
बहुवचनम् ---- साधुभ्य:‌‌

विभक्ति: ---- पंचमी
एकवचनम् ---- वटो:
द्विवचनम् ---- वटुभ्याम्‌
बहुवचनम् ---- वटुभ्य:‌‌

विभक्ति: ---- षष्टी
एकवचनम् ---- विभो:
द्विवचनम् ---- विभ्वो:‌
बहुवचनम् ---- विभूनाम्‌‌

विभक्ति: ---- सप्तमी
एकवचनम् ---- शिशौ
द्विवचनम् ---- शिश्वो:‌
बहुवचनम् ---- शिशषु‌

विभक्ति: ---- संबोधन
एकवचनम् ---- हे विष्णो!
द्विवचनम् ---- हे विष्णु‌
बहुवचनम् ----‌ हे विष्णव:‌

HOPE THIS ANSWER WILL HELP YOU…

8334.

Question 5:विलोमपदानि योजयत- उन्नतः पृथिव्याम्गगने असुन्दरःसुन्दरः अवनतःचित्वा शोकःदुःखी विकीर्यहर्षः सुखीClass 7 NCERT Sanskrit Chapter विमानयानं रचयाम

Answer»

HERE IS THE SOLUTION :

विपरीतार्थका: शब्दा: (विलोम शब्द) (ANTONYMS ) >> किसी भी शब्द के अर्थ से विरुद्ध अर्थ बताने वाले शब्द को विलोम शब्द कहते हैं ।

उत्तराणि :-
१. उन्नतः        अवनतः
२. गगने        पृथिव्याम्
३. सुन्दरः    असुन्दरः
४. चित्वा        विकीर्य
५. दुःखी        सुखी
६. हर्षः        शोकः

HOPE THIS ANSWER WILL HELP YOU…

8335.

Question 4:प्रश्नानाम् उत्तराणि लिखत- (क) के वायुयानं रचयन्ति?(ख) वायुयानं कीदृशं वृक्षं कीदृशं भवनं च क्रान्त्वा उपरि गच्छति?(ग) वयं कीदृशं सोपानं रचयाम्?(घ) वयं कस्मिन् लोके प्रविशाम?(ङ) आकाशे काः चित्वा मौक्तिकहारं रचयाम?च) केषां गृहेषु हर्षं जनयाम?Class 7 NCERT Sanskrit Chapter विमानयानं रचयाम

Answer»

(क) के वायुयानं रचयन्ति?
उत्तराणि :- बालकाः बालिकाश्च ( राघव, माधव, सीता, ललिता) वायुयानं रचयन्ति।

(ख) वायुयानं कीदृशं वृक्षं कीदृशं भवनं च क्रान्त्वा उपरि गच्छति?
उत्तराणि :- वायुयानम उन्नत वृक्षं तुङ्गं भवनं च क्रान्त्वा उपरि गच्छति।

(ग) वयं कीदृशं सोपानं रचयाम्?
उत्तराणि :- वयं हिमवन्तं सोपानं रचयाम।

(घ) वयं कस्मिन् लोके प्रविशाम?
उत्तराणि :- वयं चन्द्रलोके प्रविशाम।

(ङ) आकाशे काः चित्वा मौक्तिकहारं रचयाम?
उत्तराणि :- आकाशे ताराः चित्वा मौक्तिकहारं रचयाम।

(च) केषां गृहेषु हर्षं जनयाम?
उत्तराणि :- कृषकिणां  गृहेषु हर्षं जनयाम।

HOPE THIS ANSWER WILL HELP YOU…

8336.

Question 3:भिन्नवर्गस्य पदं चिनुत- यथा- सूर्यः चन्द्रः, अम्बुदः, शुक्रः।भिन्नवर्गः अम्बुदः(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि।............................(ख) जलचरः, खेचरः, भूचरः, निशाचरः।............................(ग) गावः, सिंहाः, कच्छपाः, गजाः।............................(घ) मयूराः, चटकाः, शुकाः, मण्डूकाः।............................(ङ) पुस्तकालयः, श्यामपट्टः, प्राचार्यः, सौचिकः।............................(च) लेखनी, पुस्तिका, अध्यापिका, अजा।............................Class 7 NCERT Sanskrit Chapter विमानयानं रचयाम

Answer»

(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि।   
उत्तराणि :- भिन्नवर्गः --- मित्राणि

(ख) जलचरः, खेचरः, भूचरः, निशाचरः।   
उत्तराणि :- भिन्नवर्गः --- निशाचरः

(ग) गावः, सिंहाः, कच्छपाः, गजाः।   
उत्तराणि :- भिन्नवर्गः ---- कच्छपाः

(घ) मयूराः, चटकाः, शुकाः, मण्डूकाः।   
उत्तराणि :- भिन्नवर्गः ---- मण्डूकाः

(ङ) पुस्तकालयः, श्यामपट्टः, प्राचार्यः, सौचिकः।   
उत्तराणि :- भिन्नवर्गः --- सौचिकः

(च) लेखनी, पुस्तिका, अध्यापिका, अजा।   
उत्तराणि :- भिन्नवर्गः --- अजा

HOPE THIS ANSWER WILL HELP YOU…

8337.

Question 2:कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- यथा- नभः चन्द्रेण शोभते। (चन्द्र)(क) सा .................... जलेन मुखं प्रक्षालयति। (विमल)(ख) राघवः ................ विहरति। (विमानयान)(ग) कण्ठः ................ शोभते। (मौक्तिकहार)(घ) नभः ................ प्रकाशते। (सूर्य)(ङ) पर्वतशिखरम् ................ आकर्षकं दृश्यते। (अम्बुदमाला)Class 7 NCERT Sanskrit Chapter विमानयानं रचयाम

Answer»

(क) सा .................... जलेन मुखं प्रक्षालयति। (विमल)
उत्तराणि :- सा विमलेन जलेन मुखं प्रक्षालयति।

(ख) राघवः ................ विहरति। (विमानयान)
उत्तराणि :-  राघवः विमानयानेन विहरति।

(ग) कण्ठः ................ शोभते। (मौक्तिकहार)
उत्तराणि :-  कण्ठः मौक्तिकहारेण शोभते।

(घ) नभः ................ प्रकाशते। (सूर्य)
उत्तराणि :- नभः सूर्येण प्रकाशते।

(ङ) पर्वतशिखरम् ................ आकर्षकं दृश्यते। (अम्बुदमाला)
उत्तराणि :- पर्वतशिखरम् अम्बुदमालया आकर्षकं दृश्यते।


HOPE THIS ANSWER WILL HELP YOU…

8338.

Urik acid kisme sbse jyada paya jata hai

Answer» URIC ACID sabse jyada red MEAT mein PAYA jata HAI
8339.

Question 7:समुचितमेलनं कृत्वा लिखत-क खकेशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः।त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज:

Answer»

समुचितमेलनं कृत्वा लिखत-
   क                ख
केशरवर्णः     प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः               22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम्    शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः    सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं       स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।


उत्तराणि :-
    क                ख
केशरवर्णः ---    शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः    ---- सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् -----    प्रगतेः न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः ----    स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं -----    22 जुलाई 1947 तमे वर्षे जातम्।‌

HOPE THIS ANSWER WILL HELP YOU…

8340.

Question 6:उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत- शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम्अग्निशिखा सप्तमी अग्निशिखायाम् .................. ..................सभा चतुर्थी .................. सभाभ्याम् ..................अहिंसा द्वितीया अहिंसाम् .................. ..................सफलता पञ्चमी .................. सफलताभ्याम् ..................सूचिका तृतीया सूचिकया .................. ..................Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज:

Answer»

•संस्कृत में संबोधन को छोड़कर सात विभक्तियां , 3 लिंग एवं तीन वचन होते हैं ।

विभक्तियां -प्रथमा, द्वितीया , तृतीया, चतुर्थी ,पंचमी, षष्टी, सप्तमी , संबोधनम् ।

•संस्कृत में छह कारक होते हैं - कर्ता, कर्म ,करण, संप्रदान अपादान, अधिकरण।

•कारक को प्रकट करने के लिए शब्द के साथ जो प्रत्यय जोड़ा जाता है उसे विभक्ति कहते हैं।

•संस्कृत में तीन वचन होते हैं - एकवचन >> जिससे एक वस्तु का बोध हो , द्विवचन >>  जिसमें दो वस्तुओं का बोध हो तथा बहुवचन >> जिससे अनेक वस्तुओं का बोध हो।

•लिंग : संस्कृत भाषा में 3 लिंग होते हैं। सामान्यता पुरुष जाति का बोध कराने वाले शब्द पुल्लिंग में , स्त्री जाति का बोध कराने वाले शब्द स्त्रीलिंग में तथा अन्य शब्द नपुसंकलिंग में होते हैं।

•संस्कृत में छह कारक होते हैं - कर्ता, कर्म ,करण, संप्रदान अपादान, अधिकरण।

•कारक को प्रकट करने के लिए शब्द के साथ जो प्रत्यय जोड़ा जाता है उसे विभक्ति कहते हैं।

उत्तराणि :-
शब्दा: ---- अग्निशिखा
विभक्ति: ---- सप्तमी
एकवचनम् ----- अग्निशिखायाम्‌
द्विवचनम् ----- अग्निशिखयो:‌
बहुवचनम् ------ अग्निशिखासु‌‌


शब्दा: ---- सभा
विभक्ति: ---- चतुर्थी
एकवचनम् ----- सभायै
द्विवचनम् ----- सभाभ्याम्‌‌
बहुवचनम् ------ सभाभ्य:‌‌


शब्दा: ---- अहिंसा
विभक्ति: ---- द्वितीया
एकवचनम् ----- अहिंसाम्‌
द्विवचनम् ----- अहिंसे‌
बहुवचनम् ------ अहिंसा:‌‌


शब्दा: ---- सफलता
विभक्ति: ---- पंचमी
एकवचनम् ----- सफलतया:
द्विवचनम् ----- सफलताभ्याम्‌
बहुवचनम् ------ सफलताभ्य:‌‌


शब्दा: ---- सूचिका
विभक्ति: ---- तृतीया
एकवचनम् ----- सूचिकया
द्विवचनम् ----- सूचिकाभ्याम्‌
बहुवचनम् ------ सूचिकाभि:‌

HOPE THIS ANSWER WILL HELP YOU…

8341.

Question 5:अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज:

Answer»

(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
उत्तराणि :- अस्माकं कः विश्वविजयी भवेत्?

(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।
उत्तराणि :- स्वधर्मात् किं वयं न कुर्याम?

(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।
उत्तराणि :- एतत् सर्वम् अस्माकं नेतृणां कैः सत्फलम्?

(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
उत्तराणि :- केषां समक्षं विजयः सुनिश्चितः भवेत्?

HOPE THIS ANSWER WILL HELP YOU…

8342.

Question 4:एकवाक्येन उत्तरत- (क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?(ख) अशोकस्तम्भः कुत्र अस्ति?(ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति?(घ) अशोकचक्रे कति अराः सन्ति?Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज:

Answer»

(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
उत्तराणि :- अस्माकं ध्वजस्य श्वेतवर्णः शान्तेः  सूचकः अस्ति।

(ख) अशोकस्तम्भः कुत्र अस्ति?
उत्तराणि :- अशोकस्तम्भः सारनाथे अस्ति।

(ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति?
उत्तराणि :- त्रिवर्णध्वजस्य उत्तोलनं स्वतंत्रता दिवसे गणतंत्र दिवसे च भवति।

(घ) अशोकचक्रे कति अराः सन्ति?
उत्तराणि :- अशोकचक्रे चतुर्विंशतिः अराः सन्ति।

HOPE THIS ANSWER WILL HELP YOU…

8343.

One often meets his destiny on the road to avoid it meaning in telugu

Answer»

Hello!!!

ఒక రహదారిపై తన విధిని అతను తరచుగా నివారించడానికి తీసుకువెళతాడు.
One OFTEN meets his DESTINY on the road he takes to AVOID it.


Hope u find it useful........

8344.

Question 3:एकपदेन उत्तरत-(क) अस्माकं ध्वजे कति वर्णाः सन्ति?(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज:

Answer»

(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
उत्तराणि :- अस्माकं ध्वजे त्रयः वर्णाः सन्ति।

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
उत्तराणि :- त्रिवर्णे ध्वजे शक्त्याः सूचकः केसरवर्णः।

(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
उत्तराणि :- अशोकचक्रं प्रगतेः न्यायस्य , धर्मस्य च द्योतकम् अस्ति।

(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तराणि :- त्रिवर्णः ध्वजः स्वाभिमानस्य ,स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः

HOPE THIS ANSWER WILL HELP YOU…

8345.

Ap ke dil ke karaab kon ha

Answer»

I THINK .................LIVER....

8346.

No advice you're perfect ka hindi meaning

Answer» HELLO!!!!


कोई सलाह नहीं आप परिपूर्ण हैं


Hope U FIND it HELPFUL........
8347.

Khadi boli me prabandh kavya likhne ka sutrapaat kisne kiya tha

Answer»

Kabir das ji
I HOPE IT IS HELPFUL FOR you
Please MARK me as BRAINLIEST

8348.

Jo log parishram karte hai unhe adhik samay tak nirash nahi hona padta change into saral vakya

Answer» HEYA ur answer ⬇.
.
Parishram KARNE wale LOG kabhi NIRASH nhi HOTE.
8349.

Life is unpretictable gujrati defination

Answer» UNKNOWN in advance ,not OCCURRING at EXPECTED times ,not CAPABLE of being foretold
8350.

உனக்கு பிடித்த தலைவனைப் பற்றி கட்டுரை எழுதுக..

Answer» PLZ..POST UR QUESTION in ENGLISH...