1.

Ten sentences about kalidas in sanskrit

Answer» \tमहाकवि: कालिदास: न केवल भारतस्\u200dय प्रत्\u200dयुत विश्\u200dवस्\u200dय श्रेष्\u200dठ: कवि: अस्ति ।\tतेषु द्वे महाकाव्\u200dये रधुवंशम कुमार रसम्\u200dभवज्\u200dच।\tमहाकवि: कालिदास: स: कवगुरू: इति कथ्\u200dयते।\tत्रीणि नाटकाति मलविकाग्तिमित्रण्\u200d विक्रमोर्वशीयम अभिज्ञानशाकुन्\u200dतलज्\u200dच।\tकवि: कालिदास: तेन विरचिता: सप्\u200dत ग्रंथा: अतीव प्रसिद्धा: सन्ति।\tअघ विश्\u200dवस्\u200dय सर्वास्\u200dवपि प्रमुखासु कालिदासग्रन्\u200dथाना अतुवादो लभ्\u200dयते।\tद्वे खण्\u200dडकाव्\u200dये ऋतुसहारं मेघदुतज्\u200dच।\tरघुवंशम् कुमारसम्\u200dभवं च महाकाव्\u200dयम् कालिदास:।\tएषु मेघदुतस्\u200dय शाकुन्\u200dतलस्\u200dय च प्रचार: विदेशेषु अपि अधिको विर्तते।\tमहाकवि कालिदासस्\u200dय प्रतिभा सर्वतोमुखी अस्ति।\tमहाकवि कालिदास त्रीणि नाटकानि च मालविकाग्नि विक्रमोर्वशीयम अभिज्ञानशाकुंतलम।\tतत्र कृत्रिमता क्\u200dलिष्\u200dटता च किंचित मात्रमपि नास्ति।\tमहाकवि कालिदास गीतिकाव्\u200dयम च मेघदुत ऋतुसंहारम्।\tअयं महाकवि: संस्\u200dकृतसाहित्\u200dये अद्वितीयं स्\u200dथानं धारयति।\tमहाकवि कालिदास प्रतिभासील: कवि अस्ति।\tअय संस्\u200dकृत साहित्\u200dये लोकोत्\u200dतर: कवि: इति न काअपि संदेह:।\t\xa0तस्\u200dय तचनासु प्रसादं माधुर्यज्\u200dच गुणयो: अपुर्व सप्पिश्रण विघते।\tउपमा कालिदासस्\u200dय इति उक्ति: तस्\u200dय विषये सुप्रसिद्धा अस्ति।\tविश्\u200dवसाहित्\u200dये अयं शेक्\u200dसपियरेण कविना सह समतां धारयति।


Discussion

No Comment Found