

InterviewSolution
Saved Bookmarks
1. |
Write 5 lines on the story "the thirsty crow" in Sanskrit |
Answer» I known about this & l understand this story एकः काकः अस्ति। सः बहु तृषितः। सः जलार्थं भ्रमति। तदा ग्रीष्मकालः। कुत्रापि जलं नास्ति। काकः कष्टेन बहुदूरं गच्छति। तत्र सः एकं घटं पश्यति।काकस्य अतीव सन्तोषः भवति। किन्तु घटे स्वलपम् एव जलम् अस्ति।जलं कथं पिबामि।इति काकः चिन्तयति। In Sanskrit ??? |
|