InterviewSolution
Saved Bookmarks
| 1. |
निम्न फलनों के मान ज्ञात कीजिए - `int_(0)^(pi//2)theta sin theta cos theta d theta ` |
|
Answer» माना `I=(1)/(2)[thetaint_(0)^(pi//2)sin 2 theta d theta - int_(0)^(pi//2){(d)/(d theta)theta int sin 2 theta d theta}]d theta` `theta` को प्रथम फलन मानकर खण्डशः समाकलन करने पर, `=(1)/(2)[(-theta cos 2 theta)/(2)]_(0)^(pi//2)+(1)/(4)int_(0)^(pi//2)cos 2 theta d theta` `=-[(theta cos 2 theta)/(4)]_(0)^(pi//2)+(1)/(8)[sin 2 theta]_(0)^(pi//2)` `=-[(pi//2cos(pi))/(4)-(0 cos 0)/(4)]+(1)/(8)[sin pi-sin0]` `=(pi)/(8)` |
|