1.

एक समान्तर श्रेणी 25, 22, 19,… के कुछ पदों का योग 116 है। इसका अन्तिम पद ज्ञात कीजिए तथा पदों की संख्या ज्ञात कीजिए।

Answer»

समान्तर श्रेणी 25, 22, 19….

a = 25, d = 22 – 25 = – 3

माना श्रेणी के n पदों का योग = 116

तब n/2[2a + (n – 1)d] = 116

n[2 × 25 + (n – 1) × – 3] = 232

n[50 – 3n + 3] = 232

n[53 – 3n] = 232

53n – 3n2 = 232

-3n2 + 53n – 232 = 0

3n2 – 53n + 232 = 0

3n2 – 29n – 24n + 232 = 0

n(3n – 29) – 8(3n – 29) = 0

(3n – 29)(n – 8) = 0

3n – 29 = 0 तथा n – 8 = 0

n = 29/3 (अमान्य) n = 8

तथा l = a + (n – 1)d

l = 25 + (8 – 1) × – 3 = 25 – 7 × 3

l = 25 – 21 = 4

अतः अन्तिम पद l = 4 तथा पदों की संख्या = 8



Discussion

No Comment Found