 
                 
                InterviewSolution
 Saved Bookmarks
    				| 1. | यदि एक समान्तर श्रेणी के प्रथम n पदों का योग दिया है, Sn = (3n2 – n) तो ज्ञात कीजिए।(i) n वाँ पद(ii) इसका पहला पद(iii) सार्वअन्तर | 
| Answer» दिया है, Sn = 3n2 – n n = n – 1 रखने पर Sn-1 = 3(n – 1)2 – (n – 1) = 3(n2 + 1 – 2n) – n + 1 = 3n2 + 3 – 6n – n + 1 = 3n2 – 7n + 4 (i) Tn = Sn – Sn-1 = (3n2 – n) – (3n2 – 7n + 4) = 3n2 – n – 3n2 + 7n – 4 = 6n – 4 अतः समान्तर श्रेणी का n वाँ पद = (6n – 4) (ii) Tn = 6n – 4 n = 1, 2, 3…. रखने पर T1 = 6 × 1 – 4 = 6 – 4 = 2 T2 = 6 × 2 – 4 = 12 – 4 = 8 T3 = 6 × 3 – 4 = 18 – 4 = 14 तब, समान्तर श्रेणी 2, 8, 14.. अतः श्रेणी का पहला पद a = 2 (iii) सार्वअन्तर d = 8 – 2 = 6 | |